वामन _vāmana

वामन _vāmana
वामन a.
1 (a) Short in stature, dwarfish, pigmy; छलवामनम् Śi.13.12. (b) (Hence) Small, short, little, reduced in length; वामनार्चिरिव दीपभाजनम् R.19.51; कथं कथं तानि (दिनानि) च वामनानि N.22.57.
-2 Bent down, bent low (नम्र); शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनय- वामनं तदा Śi.13.12.
-3 Vile, low, base.
-4 Venerable; मध्ये वामनमासीनं विश्वेदेवा उपासते Kaṭh.5.3.
-नः 1 A dwarf, pigmy; प्रांशुलभ्ये फले मोहादुद्बाहुरिव वामनः R.1.3; 1.6; सहस्रं वामनान् कुब्जान् ...... दृष्ट्वा ततो$स्मयत वै तदा Mb.7.56.8.
-2 N. of Viṣṇu in his fifth incarnation, when he was born as a dwarf to humble the demon Bali, (see बलि); छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरज- नितजनपावन । केशव धृतवामनरूप जय जगदीश हरे । Gīt.1; Śi. 13.12.
-3 N. of the elephant that presides over the south.
-4 N. of the author of the Kāśikāvṛitti, a commentary on Pāṇini's Sūtras.
-5 The tree called अङ्कोट.
-Comp. -आकृति a. dwarfish.
-द्वादशी the 12th day in the light half of चैत्र.
-निघण्टुः N. of a dictionary.
-पुराणम् N. of one of the 18 Purāṇas.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”